कृदन्तरूपाणि - अधि + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यवनम्
अनीयर्
अध्यवनीयः - अध्यवनीया
ण्वुल्
अध्यावकः - अध्याविका
तुमुँन्
अध्यवितुम्
तव्य
अध्यवितव्यः - अध्यवितव्या
तृच्
अध्यविता - अध्यवित्री
ल्यप्
अध्यव्य
क्तवतुँ
अध्यवितवान् - अध्यवितवती
क्त
अध्यवितः - अध्यविता
शतृँ
अध्यवन् - अध्यवन्ती
ण्यत्
अध्याव्यः - अध्याव्या
अच्
अध्यवः - अध्यवा
घञ्
अध्यावः
क्तिन्
अध्यूतिः


सनादि प्रत्ययाः

उपसर्गाः