कृदन्तरूपाणि - नि + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यवनम्
अनीयर्
न्यवनीयः - न्यवनीया
ण्वुल्
न्यावकः - न्याविका
तुमुँन्
न्यवितुम्
तव्य
न्यवितव्यः - न्यवितव्या
तृच्
न्यविता - न्यवित्री
ल्यप्
न्यव्य
क्तवतुँ
न्यवितवान् - न्यवितवती
क्त
न्यवितः - न्यविता
शतृँ
न्यवन् - न्यवन्ती
ण्यत्
न्याव्यः - न्याव्या
अच्
न्यवः - न्यवा
घञ्
न्यावः
क्तिन्
न्यूतिः


सनादि प्रत्ययाः

उपसर्गाः