कृदन्तरूपाणि - अव + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवावनम्
अनीयर्
अवावनीयः - अवावनीया
ण्वुल्
अवावकः - अवाविका
तुमुँन्
अवावितुम्
तव्य
अवावितव्यः - अवावितव्या
तृच्
अवाविता - अवावित्री
ल्यप्
अवाव्य
क्तवतुँ
अवावितवान् - अवावितवती
क्त
अवावितः - अवाविता
शतृँ
अवावन् - अवावन्ती
ण्यत्
अवाव्यः - अवाव्या
अच्
अवावः - अवावा
घञ्
अवावः
क्तिन्
अवौतिः


सनादि प्रत्ययाः

उपसर्गाः