कृदन्तरूपाणि - परा + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावणम्
अनीयर्
परावणीयः - परावणीया
ण्वुल्
परावकः - पराविका
तुमुँन्
परावितुम्
तव्य
परावितव्यः - परावितव्या
तृच्
पराविता - परावित्री
ल्यप्
पराव्य
क्तवतुँ
परावितवान् - परावितवती
क्त
परावितः - पराविता
शतृँ
परावन् - परावन्ती
ण्यत्
पराव्यः - पराव्या
अच्
परावः - परावा
घञ्
परावः
क्तिन्
परौतिः


सनादि प्रत्ययाः

उपसर्गाः