कृदन्तरूपाणि - आङ् + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवनम्
अनीयर्
आवनीयः - आवनीया
ण्वुल्
आवकः - आविका
तुमुँन्
आवितुम्
तव्य
आवितव्यः - आवितव्या
तृच्
आविता - आवित्री
ल्यप्
आव्य
क्तवतुँ
आवितवान् - आवितवती
क्त
आवितः - आविता
शतृँ
आवन् - आवन्ती
ण्यत्
आव्यः - आव्या
अच्
आवः - आवा
घञ्
आवः
क्तिन्
औतिः


सनादि प्रत्ययाः

उपसर्गाः