कृदन्तरूपाणि - प्रति + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यवनम्
अनीयर्
प्रत्यवनीयः - प्रत्यवनीया
ण्वुल्
प्रत्यावकः - प्रत्याविका
तुमुँन्
प्रत्यवितुम्
तव्य
प्रत्यवितव्यः - प्रत्यवितव्या
तृच्
प्रत्यविता - प्रत्यवित्री
ल्यप्
प्रत्यव्य
क्तवतुँ
प्रत्यवितवान् - प्रत्यवितवती
क्त
प्रत्यवितः - प्रत्यविता
शतृँ
प्रत्यवन् - प्रत्यवन्ती
ण्यत्
प्रत्याव्यः - प्रत्याव्या
अच्
प्रत्यवः - प्रत्यवा
घञ्
प्रत्यावः
क्तिन्
प्रत्यूतिः


सनादि प्रत्ययाः

उपसर्गाः