कृदन्तरूपाणि - निर् + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरवणम्
अनीयर्
निरवणीयः - निरवणीया
ण्वुल्
निरावकः - निराविका
तुमुँन्
निरवितुम्
तव्य
निरवितव्यः - निरवितव्या
तृच्
निरविता - निरवित्री
ल्यप्
निरव्य
क्तवतुँ
निरवितवान् - निरवितवती
क्त
निरवितः - निरविता
शतृँ
निरवन् - निरवन्ती
ण्यत्
निराव्यः - निराव्या
अच्
निरवः - निरवा
घञ्
निरावः
क्तिन्
निरूतिः


सनादि प्रत्ययाः

उपसर्गाः