कृदन्तरूपाणि - दुर् + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरवनम्
अनीयर्
दुरवनीयः - दुरवनीया
ण्वुल्
दुरावकः - दुराविका
तुमुँन्
दुरवितुम्
तव्य
दुरवितव्यः - दुरवितव्या
तृच्
दुरविता - दुरवित्री
ल्यप्
दुरव्य
क्तवतुँ
दुरवितवान् - दुरवितवती
क्त
दुरवितः - दुरविता
शतृँ
दुरवन् - दुरवन्ती
ण्यत्
दुराव्यः - दुराव्या
अच्
दुरवः - दुरवा
घञ्
दुरावः
क्तिन्
दुरूतिः


सनादि प्रत्ययाः

उपसर्गाः