कृदन्तरूपाणि - प्रति + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसाहनम् / प्रतिसहनम्
अनीयर्
प्रतिसाहनीयः / प्रतिसहनीयः - प्रतिसाहनीया / प्रतिसहनीया
ण्वुल्
प्रतिसाहकः - प्रतिसाहिका
तुमुँन्
प्रतिसाहयितुम् / प्रतिसहितुम् / प्रतिसोढुम्
तव्य
प्रतिसाहयितव्यः / प्रतिसहितव्यः / प्रतिसोढव्यः - प्रतिसाहयितव्या / प्रतिसहितव्या / प्रतिसोढव्या
तृच्
प्रतिसाहयिता / प्रतिसहिता / प्रतिसोढा - प्रतिसाहयित्री / प्रतिसहित्री / प्रतिसोढ्री
ल्यप्
प्रतिसाह्य / प्रतिसह्य
क्तवतुँ
प्रतिसाहितवान् / प्रतिसोढवान् - प्रतिसाहितवती / प्रतिसोढवती
क्त
प्रतिसाहितः / प्रतिसोढः - प्रतिसाहिता / प्रतिसोढा
शतृँ
प्रतिसाहयन् / प्रतिसहन् - प्रतिसाहयन्ती / प्रतिसहन्ती
शानच्
प्रतिसाहयमानः / प्रतिसहमानः - प्रतिसाहयमाना / प्रतिसहमाना
यत्
प्रतिसाह्यः / प्रतिसह्यः - प्रतिसाह्या / प्रतिसह्या
अच्
प्रतिसाहः / प्रतिसहः - प्रतिसाहा - प्रतिसहा
घञ्
प्रतिसाहः
क्तिन्
प्रतिसोढिः
युच्
प्रतिसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः