कृदन्तरूपाणि - अति + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसाहनम् / अतिसहनम्
अनीयर्
अतिसाहनीयः / अतिसहनीयः - अतिसाहनीया / अतिसहनीया
ण्वुल्
अतिसाहकः - अतिसाहिका
तुमुँन्
अतिसाहयितुम् / अतिसहितुम् / अतिसोढुम्
तव्य
अतिसाहयितव्यः / अतिसहितव्यः / अतिसोढव्यः - अतिसाहयितव्या / अतिसहितव्या / अतिसोढव्या
तृच्
अतिसाहयिता / अतिसहिता / अतिसोढा - अतिसाहयित्री / अतिसहित्री / अतिसोढ्री
ल्यप्
अतिसाह्य / अतिसह्य
क्तवतुँ
अतिसाहितवान् / अतिसोढवान् - अतिसाहितवती / अतिसोढवती
क्त
अतिसाहितः / अतिसोढः - अतिसाहिता / अतिसोढा
शतृँ
अतिसाहयन् / अतिसहन् - अतिसाहयन्ती / अतिसहन्ती
शानच्
अतिसाहयमानः / अतिसहमानः - अतिसाहयमाना / अतिसहमाना
यत्
अतिसाह्यः / अतिसह्यः - अतिसाह्या / अतिसह्या
अच्
अतिसाहः / अतिसहः - अतिसाहा - अतिसहा
घञ्
अतिसाहः
क्तिन्
अतिसोढिः
युच्
अतिसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः