कृदन्तरूपाणि - उप + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसाहनम् / उपसहनम्
अनीयर्
उपसाहनीयः / उपसहनीयः - उपसाहनीया / उपसहनीया
ण्वुल्
उपसाहकः - उपसाहिका
तुमुँन्
उपसाहयितुम् / उपसहितुम् / उपसोढुम्
तव्य
उपसाहयितव्यः / उपसहितव्यः / उपसोढव्यः - उपसाहयितव्या / उपसहितव्या / उपसोढव्या
तृच्
उपसाहयिता / उपसहिता / उपसोढा - उपसाहयित्री / उपसहित्री / उपसोढ्री
ल्यप्
उपसाह्य / उपसह्य
क्तवतुँ
उपसाहितवान् / उपसोढवान् - उपसाहितवती / उपसोढवती
क्त
उपसाहितः / उपसोढः - उपसाहिता / उपसोढा
शतृँ
उपसाहयन् / उपसहन् - उपसाहयन्ती / उपसहन्ती
शानच्
उपसाहयमानः / उपसहमानः - उपसाहयमाना / उपसहमाना
यत्
उपसाह्यः / उपसह्यः - उपसाह्या / उपसह्या
अच्
उपसाहः / उपसहः - उपसाहा - उपसहा
घञ्
उपसाहः
क्तिन्
उपसोढिः
युच्
उपसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः