कृदन्तरूपाणि - सु + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसाहनम् / सुसहनम्
अनीयर्
सुसाहनीयः / सुसहनीयः - सुसाहनीया / सुसहनीया
ण्वुल्
सुसाहकः - सुसाहिका
तुमुँन्
सुसाहयितुम् / सुसहितुम् / सुसोढुम्
तव्य
सुसाहयितव्यः / सुसहितव्यः / सुसोढव्यः - सुसाहयितव्या / सुसहितव्या / सुसोढव्या
तृच्
सुसाहयिता / सुसहिता / सुसोढा - सुसाहयित्री / सुसहित्री / सुसोढ्री
ल्यप्
सुसाह्य / सुसह्य
क्तवतुँ
सुसाहितवान् / सुसोढवान् - सुसाहितवती / सुसोढवती
क्त
सुसाहितः / सुसोढः - सुसाहिता / सुसोढा
शतृँ
सुसाहयन् / सुसहन् - सुसाहयन्ती / सुसहन्ती
शानच्
सुसाहयमानः / सुसहमानः - सुसाहयमाना / सुसहमाना
यत्
सुसाह्यः / सुसह्यः - सुसाह्या / सुसह्या
अच्
सुसाहः / सुसहः - सुसाहा - सुसहा
घञ्
सुसाहः
क्तिन्
सुसोढिः
युच्
सुसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः