कृदन्तरूपाणि - दुर् + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसाहनम् / दुस्साहनम् / दुःसहनम् / दुस्सहनम्
अनीयर्
दुःसाहनीयः / दुस्साहनीयः / दुःसहनीयः / दुस्सहनीयः - दुःसाहनीया / दुस्साहनीया / दुःसहनीया / दुस्सहनीया
ण्वुल्
दुःसाहकः / दुस्साहकः - दुःसाहिका / दुस्साहिका
तुमुँन्
दुःसाहयितुम् / दुस्साहयितुम् / दुःसहितुम् / दुस्सहितुम् / दुःसोढुम् / दुस्सोढुम्
तव्य
दुःसाहयितव्यः / दुस्साहयितव्यः / दुःसहितव्यः / दुस्सहितव्यः / दुःसोढव्यः / दुस्सोढव्यः - दुःसाहयितव्या / दुस्साहयितव्या / दुःसहितव्या / दुस्सहितव्या / दुःसोढव्या / दुस्सोढव्या
तृच्
दुःसाहयिता / दुस्साहयिता / दुःसहिता / दुस्सहिता / दुःसोढा / दुस्सोढा - दुःसाहयित्री / दुस्साहयित्री / दुःसहित्री / दुस्सहित्री / दुःसोढ्री / दुस्सोढ्री
ल्यप्
दुःसाह्य / दुस्साह्य / दुःसह्य / दुस्सह्य
क्तवतुँ
दुःसाहितवान् / दुस्साहितवान् / दुःसोढवान् / दुस्सोढवान् - दुःसाहितवती / दुस्साहितवती / दुःसोढवती / दुस्सोढवती
क्त
दुःसाहितः / दुस्साहितः / दुःसोढः / दुस्सोढः - दुःसाहिता / दुस्साहिता / दुःसोढा / दुस्सोढा
शतृँ
दुःसाहयन् / दुस्साहयन् / दुःसहन् / दुस्सहन् - दुःसाहयन्ती / दुस्साहयन्ती / दुःसहन्ती / दुस्सहन्ती
शानच्
दुःसाहयमानः / दुस्साहयमानः / दुःसहमानः / दुस्सहमानः - दुःसाहयमाना / दुस्साहयमाना / दुःसहमाना / दुस्सहमाना
यत्
दुःसाह्यः / दुस्साह्यः / दुःसह्यः / दुस्सह्यः - दुःसाह्या / दुस्साह्या / दुःसह्या / दुस्सह्या
अच्
दुःसाहः / दुस्साहः / दुःसहः / दुस्सहः - दुःसाहा - दुस्साहा - दुःसहा - दुस्सहा
घञ्
दुःसाहः / दुस्साहः
क्तिन्
दुःसोढिः / दुस्सोढिः
युच्
दुःसाहना / दुस्साहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः