कृदन्तरूपाणि - प्र + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसाहनम् / प्रसहनम्
अनीयर्
प्रसाहनीयः / प्रसहनीयः - प्रसाहनीया / प्रसहनीया
ण्वुल्
प्रसाहकः - प्रसाहिका
तुमुँन्
प्रसाहयितुम् / प्रसहितुम् / प्रसोढुम्
तव्य
प्रसाहयितव्यः / प्रसहितव्यः / प्रसोढव्यः - प्रसाहयितव्या / प्रसहितव्या / प्रसोढव्या
तृच्
प्रसाहयिता / प्रसहिता / प्रसोढा - प्रसाहयित्री / प्रसहित्री / प्रसोढ्री
ल्यप्
प्रसाह्य / प्रसह्य
क्तवतुँ
प्रसाहितवान् / प्रसोढवान् - प्रसाहितवती / प्रसोढवती
क्त
प्रसाहितः / प्रसोढः - प्रसाहिता / प्रसोढा
शतृँ
प्रसाहयन् / प्रसहन् - प्रसाहयन्ती / प्रसहन्ती
शानच्
प्रसाहयमानः / प्रसहमानः - प्रसाहयमाना / प्रसहमाना
यत्
प्रसाह्यः / प्रसह्यः - प्रसाह्या / प्रसह्या
अच्
प्रसाहः / प्रसहः - प्रसाहा - प्रसहा
घञ्
प्रसाहः
क्तिन्
प्रसोढिः
युच्
प्रसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः