कृदन्तरूपाणि - अभि + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसाहनम् / अभिसहनम्
अनीयर्
अभिसाहनीयः / अभिसहनीयः - अभिसाहनीया / अभिसहनीया
ण्वुल्
अभिसाहकः - अभिसाहिका
तुमुँन्
अभिसाहयितुम् / अभिसहितुम् / अभिसोढुम्
तव्य
अभिसाहयितव्यः / अभिसहितव्यः / अभिसोढव्यः - अभिसाहयितव्या / अभिसहितव्या / अभिसोढव्या
तृच्
अभिसाहयिता / अभिसहिता / अभिसोढा - अभिसाहयित्री / अभिसहित्री / अभिसोढ्री
ल्यप्
अभिसाह्य / अभिसह्य
क्तवतुँ
अभिसाहितवान् / अभिसोढवान् - अभिसाहितवती / अभिसोढवती
क्त
अभिसाहितः / अभिसोढः - अभिसाहिता / अभिसोढा
शतृँ
अभिसाहयन् / अभिसहन् - अभिसाहयन्ती / अभिसहन्ती
शानच्
अभिसाहयमानः / अभिसहमानः - अभिसाहयमाना / अभिसहमाना
यत्
अभिसाह्यः / अभिसह्यः - अभिसाह्या / अभिसह्या
अच्
अभिसाहः / अभिसहः - अभिसाहा - अभिसहा
घञ्
अभिसाहः
क्तिन्
अभिसोढिः
युच्
अभिसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः