कृदन्तरूपाणि - परि + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषाहणम् / परिषहणम्
अनीयर्
परिषाहणीयः / परिषहणीयः - परिषाहणीया / परिषहणीया
ण्वुल्
परिषाहकः - परिषाहिका
तुमुँन्
परिषाहयितुम् / परिषहितुम् / परिसोढुम्
तव्य
परिषाहयितव्यः / परिषहितव्यः / परिसोढव्यः - परिषाहयितव्या / परिषहितव्या / परिसोढव्या
तृच्
परिषाहयिता / परिषहिता / परिसोढा - परिषाहयित्री / परिषहित्री / परिसोढ्री
ल्यप्
परिषाह्य / परिषह्य
क्तवतुँ
परिषाहितवान् / परिसोढवान् - परिषाहितवती / परिसोढवती
क्त
परिषाहितः / परिसोढः - परिषाहिता / परिसोढा
शतृँ
परिषाहयन् / परिषहन् - परिषाहयन्ती / परिषहन्ती
शानच्
परिषाहयमाणः / परिषहमाणः - परिषाहयमाणा / परिषहमाणा
यत्
परिषाह्यः / परिषह्यः - परिषाह्या / परिषह्या
अच्
परिषाहः / परिषहः - परिषाहा - परिषहा
घञ्
परिषाहः
क्तिन्
परिसोढिः
युच्
परिषाहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः