कृदन्तरूपाणि - अप + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसाहनम् / अपसहनम्
अनीयर्
अपसाहनीयः / अपसहनीयः - अपसाहनीया / अपसहनीया
ण्वुल्
अपसाहकः - अपसाहिका
तुमुँन्
अपसाहयितुम् / अपसहितुम् / अपसोढुम्
तव्य
अपसाहयितव्यः / अपसहितव्यः / अपसोढव्यः - अपसाहयितव्या / अपसहितव्या / अपसोढव्या
तृच्
अपसाहयिता / अपसहिता / अपसोढा - अपसाहयित्री / अपसहित्री / अपसोढ्री
ल्यप्
अपसाह्य / अपसह्य
क्तवतुँ
अपसाहितवान् / अपसोढवान् - अपसाहितवती / अपसोढवती
क्त
अपसाहितः / अपसोढः - अपसाहिता / अपसोढा
शतृँ
अपसाहयन् / अपसहन् - अपसाहयन्ती / अपसहन्ती
शानच्
अपसाहयमानः / अपसहमानः - अपसाहयमाना / अपसहमाना
यत्
अपसाह्यः / अपसह्यः - अपसाह्या / अपसह्या
अच्
अपसाहः / अपसहः - अपसाहा - अपसहा
घञ्
अपसाहः
क्तिन्
अपसोढिः
युच्
अपसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः