कृदन्तरूपाणि - सम् + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसाहनम् / संसहनम्
अनीयर्
संसाहनीयः / संसहनीयः - संसाहनीया / संसहनीया
ण्वुल्
संसाहकः - संसाहिका
तुमुँन्
संसाहयितुम् / संसहितुम् / संसोढुम्
तव्य
संसाहयितव्यः / संसहितव्यः / संसोढव्यः - संसाहयितव्या / संसहितव्या / संसोढव्या
तृच्
संसाहयिता / संसहिता / संसोढा - संसाहयित्री / संसहित्री / संसोढ्री
ल्यप्
संसाह्य / संसह्य
क्तवतुँ
संसाहितवान् / संसोढवान् - संसाहितवती / संसोढवती
क्त
संसाहितः / संसोढः - संसाहिता / संसोढा
शतृँ
संसाहयन् / संसहन् - संसाहयन्ती / संसहन्ती
शानच्
संसाहयमानः / संसहमानः - संसाहयमाना / संसहमाना
यत्
संसाह्यः / संसह्यः - संसाह्या / संसह्या
अच्
संसाहः / संसहः - संसाहा - संसहा
घञ्
संसाहः
क्तिन्
संसोढिः
युच्
संसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः