कृदन्तरूपाणि - नि + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निषाहणम् / निषहणम्
अनीयर्
निषाहणीयः / निषहणीयः - निषाहणीया / निषहणीया
ण्वुल्
निषाहकः - निषाहिका
तुमुँन्
निषाहयितुम् / निषहितुम् / निसोढुम्
तव्य
निषाहयितव्यः / निषहितव्यः / निसोढव्यः - निषाहयितव्या / निषहितव्या / निसोढव्या
तृच्
निषाहयिता / निषहिता / निसोढा - निषाहयित्री / निषहित्री / निसोढ्री
ल्यप्
निषाह्य / निषह्य
क्तवतुँ
निषाहितवान् / निसोढवान् - निषाहितवती / निसोढवती
क्त
निषाहितः / निसोढः - निषाहिता / निसोढा
शतृँ
निषाहयन् / निषहन् - निषाहयन्ती / निषहन्ती
शानच्
निषाहयमाणः / निषहमाणः - निषाहयमाणा / निषहमाणा
यत्
निषाह्यः / निषह्यः - निषाह्या / निषह्या
अच्
निषाहः / निषहः - निषाहा - निषहा
घञ्
निषाहः
क्तिन्
निसोढिः
युच्
निषाहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः