कृदन्तरूपाणि - वि + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विषाहणम् / विषहणम्
अनीयर्
विषाहणीयः / विषहणीयः - विषाहणीया / विषहणीया
ण्वुल्
विषाहकः - विषाहिका
तुमुँन्
विषाहयितुम् / विषहितुम् / विसोढुम्
तव्य
विषाहयितव्यः / विषहितव्यः / विसोढव्यः - विषाहयितव्या / विषहितव्या / विसोढव्या
तृच्
विषाहयिता / विषहिता / विसोढा - विषाहयित्री / विषहित्री / विसोढ्री
ल्यप्
विषाह्य / विषह्य
क्तवतुँ
विषाहितवान् / विसोढवान् - विषाहितवती / विसोढवती
क्त
विषाहितः / विसोढः - विषाहिता / विसोढा
शतृँ
विषाहयन् / विषहन् - विषाहयन्ती / विषहन्ती
शानच्
विषाहयमाणः / विषहमाणः - विषाहयमाणा / विषहमाणा
यत्
विषाह्यः / विषह्यः - विषाह्या / विषह्या
अच्
विषाहः / विषहः - विषाहा - विषहा
घञ्
विषाहः
क्तिन्
विसोढिः
युच्
विषाहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः