कृदन्तरूपाणि - अव + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसाहनम् / अवसहनम्
अनीयर्
अवसाहनीयः / अवसहनीयः - अवसाहनीया / अवसहनीया
ण्वुल्
अवसाहकः - अवसाहिका
तुमुँन्
अवसाहयितुम् / अवसहितुम् / अवसोढुम्
तव्य
अवसाहयितव्यः / अवसहितव्यः / अवसोढव्यः - अवसाहयितव्या / अवसहितव्या / अवसोढव्या
तृच्
अवसाहयिता / अवसहिता / अवसोढा - अवसाहयित्री / अवसहित्री / अवसोढ्री
ल्यप्
अवसाह्य / अवसह्य
क्तवतुँ
अवसाहितवान् / अवसोढवान् - अवसाहितवती / अवसोढवती
क्त
अवसाहितः / अवसोढः - अवसाहिता / अवसोढा
शतृँ
अवसाहयन् / अवसहन् - अवसाहयन्ती / अवसहन्ती
शानच्
अवसाहयमानः / अवसहमानः - अवसाहयमाना / अवसहमाना
यत्
अवसाह्यः / अवसह्यः - अवसाह्या / अवसह्या
अच्
अवसाहः / अवसहः - अवसाहा - अवसहा
घञ्
अवसाहः
क्तिन्
अवसोढिः
युच्
अवसाहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः