कृदन्तरूपाणि - निस् + सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसाहनम् / निस्साहनम् / निःसहनम् / निस्सहनम्
अनीयर्
निःसाहनीयः / निस्साहनीयः / निःसहनीयः / निस्सहनीयः - निःसाहनीया / निस्साहनीया / निःसहनीया / निस्सहनीया
ण्वुल्
निःसाहकः / निस्साहकः - निःसाहिका / निस्साहिका
तुमुँन्
निःसाहयितुम् / निस्साहयितुम् / निःसहितुम् / निस्सहितुम् / निःसोढुम् / निस्सोढुम्
तव्य
निःसाहयितव्यः / निस्साहयितव्यः / निःसहितव्यः / निस्सहितव्यः / निःसोढव्यः / निस्सोढव्यः - निःसाहयितव्या / निस्साहयितव्या / निःसहितव्या / निस्सहितव्या / निःसोढव्या / निस्सोढव्या
तृच्
निःसाहयिता / निस्साहयिता / निःसहिता / निस्सहिता / निःसोढा / निस्सोढा - निःसाहयित्री / निस्साहयित्री / निःसहित्री / निस्सहित्री / निःसोढ्री / निस्सोढ्री
ल्यप्
निःसाह्य / निस्साह्य / निःसह्य / निस्सह्य
क्तवतुँ
निःसाहितवान् / निस्साहितवान् / निःसोढवान् / निस्सोढवान् - निःसाहितवती / निस्साहितवती / निःसोढवती / निस्सोढवती
क्त
निःसाहितः / निस्साहितः / निःसोढः / निस्सोढः - निःसाहिता / निस्साहिता / निःसोढा / निस्सोढा
शतृँ
निःसाहयन् / निस्साहयन् / निःसहन् / निस्सहन् - निःसाहयन्ती / निस्साहयन्ती / निःसहन्ती / निस्सहन्ती
शानच्
निःसाहयमानः / निस्साहयमानः / निःसहमानः / निस्सहमानः - निःसाहयमाना / निस्साहयमाना / निःसहमाना / निस्सहमाना
यत्
निःसाह्यः / निस्साह्यः / निःसह्यः / निस्सह्यः - निःसाह्या / निस्साह्या / निःसह्या / निस्सह्या
अच्
निःसाहः / निस्साहः / निःसहः / निस्सहः - निःसाहा - निस्साहा - निःसहा - निस्सहा
घञ्
निःसाहः / निस्साहः
क्तिन्
निःसोढिः / निस्सोढिः
युच्
निःसाहना / निस्साहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः