कृदन्तरूपाणि - परा + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालिलङ्खयिषणम्
अनीयर्
परालिलङ्खयिषणीयः - परालिलङ्खयिषणीया
ण्वुल्
परालिलङ्खयिषकः - परालिलङ्खयिषिका
तुमुँन्
परालिलङ्खयिषितुम्
तव्य
परालिलङ्खयिषितव्यः - परालिलङ्खयिषितव्या
तृच्
परालिलङ्खयिषिता - परालिलङ्खयिषित्री
ल्यप्
परालिलङ्खयिष्य
क्तवतुँ
परालिलङ्खयिषितवान् - परालिलङ्खयिषितवती
क्त
परालिलङ्खयिषितः - परालिलङ्खयिषिता
शतृँ
परालिलङ्खयिषन् - परालिलङ्खयिषन्ती
शानच्
परालिलङ्खयिषमाणः - परालिलङ्खयिषमाणा
यत्
परालिलङ्खयिष्यः - परालिलङ्खयिष्या
अच्
परालिलङ्खयिषः - परालिलङ्खयिषा
घञ्
परालिलङ्खयिषः
परालिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः