कृदन्तरूपाणि - अप + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलिलङ्खयिषणम्
अनीयर्
अपलिलङ्खयिषणीयः - अपलिलङ्खयिषणीया
ण्वुल्
अपलिलङ्खयिषकः - अपलिलङ्खयिषिका
तुमुँन्
अपलिलङ्खयिषितुम्
तव्य
अपलिलङ्खयिषितव्यः - अपलिलङ्खयिषितव्या
तृच्
अपलिलङ्खयिषिता - अपलिलङ्खयिषित्री
ल्यप्
अपलिलङ्खयिष्य
क्तवतुँ
अपलिलङ्खयिषितवान् - अपलिलङ्खयिषितवती
क्त
अपलिलङ्खयिषितः - अपलिलङ्खयिषिता
शतृँ
अपलिलङ्खयिषन् - अपलिलङ्खयिषन्ती
शानच्
अपलिलङ्खयिषमाणः - अपलिलङ्खयिषमाणा
यत्
अपलिलङ्खयिष्यः - अपलिलङ्खयिष्या
अच्
अपलिलङ्खयिषः - अपलिलङ्खयिषा
घञ्
अपलिलङ्खयिषः
अपलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः