कृदन्तरूपाणि - दुर् + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिलङ्खयिषणम्
अनीयर्
दुर्लिलङ्खयिषणीयः - दुर्लिलङ्खयिषणीया
ण्वुल्
दुर्लिलङ्खयिषकः - दुर्लिलङ्खयिषिका
तुमुँन्
दुर्लिलङ्खयिषितुम्
तव्य
दुर्लिलङ्खयिषितव्यः - दुर्लिलङ्खयिषितव्या
तृच्
दुर्लिलङ्खयिषिता - दुर्लिलङ्खयिषित्री
ल्यप्
दुर्लिलङ्खयिष्य
क्तवतुँ
दुर्लिलङ्खयिषितवान् - दुर्लिलङ्खयिषितवती
क्त
दुर्लिलङ्खयिषितः - दुर्लिलङ्खयिषिता
शतृँ
दुर्लिलङ्खयिषन् - दुर्लिलङ्खयिषन्ती
शानच्
दुर्लिलङ्खयिषमाणः - दुर्लिलङ्खयिषमाणा
यत्
दुर्लिलङ्खयिष्यः - दुर्लिलङ्खयिष्या
अच्
दुर्लिलङ्खयिषः - दुर्लिलङ्खयिषा
घञ्
दुर्लिलङ्खयिषः
दुर्लिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः