कृदन्तरूपाणि - परा + लङ्ख् + यङ्लुक् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालालङ्खिषणम्
अनीयर्
परालालङ्खिषणीयः - परालालङ्खिषणीया
ण्वुल्
परालालङ्खिषकः - परालालङ्खिषिका
तुमुँन्
परालालङ्खिषयितुम्
तव्य
परालालङ्खिषयितव्यः - परालालङ्खिषयितव्या
तृच्
परालालङ्खिषयिता - परालालङ्खिषयित्री
ल्यप्
परालालङ्खिषय्य
क्तवतुँ
परालालङ्खिषितवान् - परालालङ्खिषितवती
क्त
परालालङ्खिषितः - परालालङ्खिषिता
शतृँ
परालालङ्खिषयन् - परालालङ्खिषयन्ती
शानच्
परालालङ्खिषयमाणः - परालालङ्खिषयमाणा
यत्
परालालङ्खिष्यः - परालालङ्खिष्या
अच्
परालालङ्खिषः - परालालङ्खिषा
घञ्
परालालङ्खिषः
परालालङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः