कृदन्तरूपाणि - परा + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालङ्खनम्
अनीयर्
परालङ्खनीयः - परालङ्खनीया
ण्वुल्
परालङ्खकः - परालङ्खिका
तुमुँन्
परालङ्खयितुम्
तव्य
परालङ्खयितव्यः - परालङ्खयितव्या
तृच्
परालङ्खयिता - परालङ्खयित्री
ल्यप्
परालङ्ख्य
क्तवतुँ
परालङ्खितवान् - परालङ्खितवती
क्त
परालङ्खितः - परालङ्खिता
शतृँ
परालङ्खयन् - परालङ्खयन्ती
शानच्
परालङ्खयमानः - परालङ्खयमाना
यत्
परालङ्ख्यः - परालङ्ख्या
अच्
परालङ्खः - परालङ्खा
युच्
परालङ्खना


सनादि प्रत्ययाः

उपसर्गाः