कृदन्तरूपाणि - परा + लङ्ख् + यङ्लुक् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालालङ्खनम्
अनीयर्
परालालङ्खनीयः - परालालङ्खनीया
ण्वुल्
परालालङ्खकः - परालालङ्खिका
तुमुँन्
परालालङ्खितुम्
तव्य
परालालङ्खितव्यः - परालालङ्खितव्या
तृच्
परालालङ्खिता - परालालङ्खित्री
ल्यप्
परालालङ्ख्य
क्तवतुँ
परालालङ्खितवान् - परालालङ्खितवती
क्त
परालालङ्खितः - परालालङ्खिता
शतृँ
परालालङ्खन् - परालालङ्खती
ण्यत्
परालालङ्ख्यः - परालालङ्ख्या
अच्
परालालङ्खः - परालालङ्खा
घञ्
परालालङ्खः
परालालङ्खा


सनादि प्रत्ययाः

उपसर्गाः