कृदन्तरूपाणि - अव + लङ्ख् + यङ्लुक् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलालङ्खिषणम्
अनीयर्
अवलालङ्खिषणीयः - अवलालङ्खिषणीया
ण्वुल्
अवलालङ्खिषकः - अवलालङ्खिषिका
तुमुँन्
अवलालङ्खिषयितुम्
तव्य
अवलालङ्खिषयितव्यः - अवलालङ्खिषयितव्या
तृच्
अवलालङ्खिषयिता - अवलालङ्खिषयित्री
ल्यप्
अवलालङ्खिषय्य
क्तवतुँ
अवलालङ्खिषितवान् - अवलालङ्खिषितवती
क्त
अवलालङ्खिषितः - अवलालङ्खिषिता
शतृँ
अवलालङ्खिषयन् - अवलालङ्खिषयन्ती
शानच्
अवलालङ्खिषयमाणः - अवलालङ्खिषयमाणा
यत्
अवलालङ्खिष्यः - अवलालङ्खिष्या
अच्
अवलालङ्खिषः - अवलालङ्खिषा
घञ्
अवलालङ्खिषः
अवलालङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः