कृदन्तरूपाणि - अव + लङ्ख् + णिच् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलिलङ्खयिषणम्
अनीयर्
अवलिलङ्खयिषणीयः - अवलिलङ्खयिषणीया
ण्वुल्
अवलिलङ्खयिषकः - अवलिलङ्खयिषिका
तुमुँन्
अवलिलङ्खयिषयितुम्
तव्य
अवलिलङ्खयिषयितव्यः - अवलिलङ्खयिषयितव्या
तृच्
अवलिलङ्खयिषयिता - अवलिलङ्खयिषयित्री
ल्यप्
अवलिलङ्खयिषय्य
क्तवतुँ
अवलिलङ्खयिषितवान् - अवलिलङ्खयिषितवती
क्त
अवलिलङ्खयिषितः - अवलिलङ्खयिषिता
शतृँ
अवलिलङ्खयिषयन् - अवलिलङ्खयिषयन्ती
शानच्
अवलिलङ्खयिषयमाणः - अवलिलङ्खयिषयमाणा
यत्
अवलिलङ्खयिष्यः - अवलिलङ्खयिष्या
अच्
अवलिलङ्खयिषः - अवलिलङ्खयिषा
अवलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः