कृदन्तरूपाणि - अव + लङ्ख् + यङ् + णिच् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलालङ्ख्ययिषणम्
अनीयर्
अवलालङ्ख्ययिषणीयः - अवलालङ्ख्ययिषणीया
ण्वुल्
अवलालङ्ख्ययिषकः - अवलालङ्ख्ययिषिका
तुमुँन्
अवलालङ्ख्ययिषितुम्
तव्य
अवलालङ्ख्ययिषितव्यः - अवलालङ्ख्ययिषितव्या
तृच्
अवलालङ्ख्ययिषिता - अवलालङ्ख्ययिषित्री
ल्यप्
अवलालङ्ख्ययिष्य
क्तवतुँ
अवलालङ्ख्ययिषितवान् - अवलालङ्ख्ययिषितवती
क्त
अवलालङ्ख्ययिषितः - अवलालङ्ख्ययिषिता
शतृँ
अवलालङ्ख्ययिषन् - अवलालङ्ख्ययिषन्ती
शानच्
अवलालङ्ख्ययिषमाणः - अवलालङ्ख्ययिषमाणा
यत्
अवलालङ्ख्ययिष्यः - अवलालङ्ख्ययिष्या
अच्
अवलालङ्ख्ययिषः - अवलालङ्ख्ययिषा
घञ्
अवलालङ्ख्ययिषः
अवलालङ्ख्ययिषा


सनादि प्रत्ययाः

उपसर्गाः