कृदन्तरूपाणि - अव + लङ्ख् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलिलङ्खिषणम्
अनीयर्
अवलिलङ्खिषणीयः - अवलिलङ्खिषणीया
ण्वुल्
अवलिलङ्खिषकः - अवलिलङ्खिषिका
तुमुँन्
अवलिलङ्खिषयितुम्
तव्य
अवलिलङ्खिषयितव्यः - अवलिलङ्खिषयितव्या
तृच्
अवलिलङ्खिषयिता - अवलिलङ्खिषयित्री
ल्यप्
अवलिलङ्खिषय्य
क्तवतुँ
अवलिलङ्खिषितवान् - अवलिलङ्खिषितवती
क्त
अवलिलङ्खिषितः - अवलिलङ्खिषिता
शतृँ
अवलिलङ्खिषयन् - अवलिलङ्खिषयन्ती
शानच्
अवलिलङ्खिषयमाणः - अवलिलङ्खिषयमाणा
यत्
अवलिलङ्खिष्यः - अवलिलङ्खिष्या
अच्
अवलिलङ्खिषः - अवलिलङ्खिषा
अवलिलङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः