कृदन्तरूपाणि - नि + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिलङ्खयिषणम्
अनीयर्
निलिलङ्खयिषणीयः - निलिलङ्खयिषणीया
ण्वुल्
निलिलङ्खयिषकः - निलिलङ्खयिषिका
तुमुँन्
निलिलङ्खयिषितुम्
तव्य
निलिलङ्खयिषितव्यः - निलिलङ्खयिषितव्या
तृच्
निलिलङ्खयिषिता - निलिलङ्खयिषित्री
ल्यप्
निलिलङ्खयिष्य
क्तवतुँ
निलिलङ्खयिषितवान् - निलिलङ्खयिषितवती
क्त
निलिलङ्खयिषितः - निलिलङ्खयिषिता
शतृँ
निलिलङ्खयिषन् - निलिलङ्खयिषन्ती
शानच्
निलिलङ्खयिषमाणः - निलिलङ्खयिषमाणा
यत्
निलिलङ्खयिष्यः - निलिलङ्खयिष्या
अच्
निलिलङ्खयिषः - निलिलङ्खयिषा
घञ्
निलिलङ्खयिषः
निलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः