कृदन्तरूपाणि - अनु + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलिलङ्खयिषणम्
अनीयर्
अनुलिलङ्खयिषणीयः - अनुलिलङ्खयिषणीया
ण्वुल्
अनुलिलङ्खयिषकः - अनुलिलङ्खयिषिका
तुमुँन्
अनुलिलङ्खयिषितुम्
तव्य
अनुलिलङ्खयिषितव्यः - अनुलिलङ्खयिषितव्या
तृच्
अनुलिलङ्खयिषिता - अनुलिलङ्खयिषित्री
ल्यप्
अनुलिलङ्खयिष्य
क्तवतुँ
अनुलिलङ्खयिषितवान् - अनुलिलङ्खयिषितवती
क्त
अनुलिलङ्खयिषितः - अनुलिलङ्खयिषिता
शतृँ
अनुलिलङ्खयिषन् - अनुलिलङ्खयिषन्ती
शानच्
अनुलिलङ्खयिषमाणः - अनुलिलङ्खयिषमाणा
यत्
अनुलिलङ्खयिष्यः - अनुलिलङ्खयिष्या
अच्
अनुलिलङ्खयिषः - अनुलिलङ्खयिषा
घञ्
अनुलिलङ्खयिषः
अनुलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः