कृदन्तरूपाणि - अभि + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिलङ्खयिषणम्
अनीयर्
अभिलिलङ्खयिषणीयः - अभिलिलङ्खयिषणीया
ण्वुल्
अभिलिलङ्खयिषकः - अभिलिलङ्खयिषिका
तुमुँन्
अभिलिलङ्खयिषितुम्
तव्य
अभिलिलङ्खयिषितव्यः - अभिलिलङ्खयिषितव्या
तृच्
अभिलिलङ्खयिषिता - अभिलिलङ्खयिषित्री
ल्यप्
अभिलिलङ्खयिष्य
क्तवतुँ
अभिलिलङ्खयिषितवान् - अभिलिलङ्खयिषितवती
क्त
अभिलिलङ्खयिषितः - अभिलिलङ्खयिषिता
शतृँ
अभिलिलङ्खयिषन् - अभिलिलङ्खयिषन्ती
शानच्
अभिलिलङ्खयिषमाणः - अभिलिलङ्खयिषमाणा
यत्
अभिलिलङ्खयिष्यः - अभिलिलङ्खयिष्या
अच्
अभिलिलङ्खयिषः - अभिलिलङ्खयिषा
घञ्
अभिलिलङ्खयिषः
अभिलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः