कृदन्तरूपाणि - अपि + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलिलङ्खयिषणम्
अनीयर्
अपिलिलङ्खयिषणीयः - अपिलिलङ्खयिषणीया
ण्वुल्
अपिलिलङ्खयिषकः - अपिलिलङ्खयिषिका
तुमुँन्
अपिलिलङ्खयिषितुम्
तव्य
अपिलिलङ्खयिषितव्यः - अपिलिलङ्खयिषितव्या
तृच्
अपिलिलङ्खयिषिता - अपिलिलङ्खयिषित्री
ल्यप्
अपिलिलङ्खयिष्य
क्तवतुँ
अपिलिलङ्खयिषितवान् - अपिलिलङ्खयिषितवती
क्त
अपिलिलङ्खयिषितः - अपिलिलङ्खयिषिता
शतृँ
अपिलिलङ्खयिषन् - अपिलिलङ्खयिषन्ती
शानच्
अपिलिलङ्खयिषमाणः - अपिलिलङ्खयिषमाणा
यत्
अपिलिलङ्खयिष्यः - अपिलिलङ्खयिष्या
अच्
अपिलिलङ्खयिषः - अपिलिलङ्खयिषा
घञ्
अपिलिलङ्खयिषः
अपिलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः