कृदन्तरूपाणि - वि + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलिलङ्खयिषणम्
अनीयर्
विलिलङ्खयिषणीयः - विलिलङ्खयिषणीया
ण्वुल्
विलिलङ्खयिषकः - विलिलङ्खयिषिका
तुमुँन्
विलिलङ्खयिषितुम्
तव्य
विलिलङ्खयिषितव्यः - विलिलङ्खयिषितव्या
तृच्
विलिलङ्खयिषिता - विलिलङ्खयिषित्री
ल्यप्
विलिलङ्खयिष्य
क्तवतुँ
विलिलङ्खयिषितवान् - विलिलङ्खयिषितवती
क्त
विलिलङ्खयिषितः - विलिलङ्खयिषिता
शतृँ
विलिलङ्खयिषन् - विलिलङ्खयिषन्ती
शानच्
विलिलङ्खयिषमाणः - विलिलङ्खयिषमाणा
यत्
विलिलङ्खयिष्यः - विलिलङ्खयिष्या
अच्
विलिलङ्खयिषः - विलिलङ्खयिषा
घञ्
विलिलङ्खयिषः
विलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः