कृदन्तरूपाणि - अति + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलिलङ्खयिषणम्
अनीयर्
अतिलिलङ्खयिषणीयः - अतिलिलङ्खयिषणीया
ण्वुल्
अतिलिलङ्खयिषकः - अतिलिलङ्खयिषिका
तुमुँन्
अतिलिलङ्खयिषितुम्
तव्य
अतिलिलङ्खयिषितव्यः - अतिलिलङ्खयिषितव्या
तृच्
अतिलिलङ्खयिषिता - अतिलिलङ्खयिषित्री
ल्यप्
अतिलिलङ्खयिष्य
क्तवतुँ
अतिलिलङ्खयिषितवान् - अतिलिलङ्खयिषितवती
क्त
अतिलिलङ्खयिषितः - अतिलिलङ्खयिषिता
शतृँ
अतिलिलङ्खयिषन् - अतिलिलङ्खयिषन्ती
शानच्
अतिलिलङ्खयिषमाणः - अतिलिलङ्खयिषमाणा
यत्
अतिलिलङ्खयिष्यः - अतिलिलङ्खयिष्या
अच्
अतिलिलङ्खयिषः - अतिलिलङ्खयिषा
घञ्
अतिलिलङ्खयिषः
अतिलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः