कृदन्तरूपाणि - अधि + लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलिलङ्खयिषणम्
अनीयर्
अधिलिलङ्खयिषणीयः - अधिलिलङ्खयिषणीया
ण्वुल्
अधिलिलङ्खयिषकः - अधिलिलङ्खयिषिका
तुमुँन्
अधिलिलङ्खयिषितुम्
तव्य
अधिलिलङ्खयिषितव्यः - अधिलिलङ्खयिषितव्या
तृच्
अधिलिलङ्खयिषिता - अधिलिलङ्खयिषित्री
ल्यप्
अधिलिलङ्खयिष्य
क्तवतुँ
अधिलिलङ्खयिषितवान् - अधिलिलङ्खयिषितवती
क्त
अधिलिलङ्खयिषितः - अधिलिलङ्खयिषिता
शतृँ
अधिलिलङ्खयिषन् - अधिलिलङ्खयिषन्ती
शानच्
अधिलिलङ्खयिषमाणः - अधिलिलङ्खयिषमाणा
यत्
अधिलिलङ्खयिष्यः - अधिलिलङ्खयिष्या
अच्
अधिलिलङ्खयिषः - अधिलिलङ्खयिषा
घञ्
अधिलिलङ्खयिषः
अधिलिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः