कृदन्तरूपाणि - लङ्ख् + णिच्+सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलङ्खयिषणम्
अनीयर्
लिलङ्खयिषणीयः - लिलङ्खयिषणीया
ण्वुल्
लिलङ्खयिषकः - लिलङ्खयिषिका
तुमुँन्
लिलङ्खयिषितुम्
तव्य
लिलङ्खयिषितव्यः - लिलङ्खयिषितव्या
तृच्
लिलङ्खयिषिता - लिलङ्खयिषित्री
क्त्वा
लिलङ्खयिषित्वा
क्तवतुँ
लिलङ्खयिषितवान् - लिलङ्खयिषितवती
क्त
लिलङ्खयिषितः - लिलङ्खयिषिता
शतृँ
लिलङ्खयिषन् - लिलङ्खयिषन्ती
शानच्
लिलङ्खयिषमाणः - लिलङ्खयिषमाणा
यत्
लिलङ्खयिष्यः - लिलङ्खयिष्या
अच्
लिलङ्खयिषः - लिलङ्खयिषा
घञ्
लिलङ्खयिषः
लिलङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः