कृदन्तरूपाणि - नि + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलङ्खनम्
अनीयर्
निलङ्खनीयः - निलङ्खनीया
ण्वुल्
निलङ्खकः - निलङ्खिका
तुमुँन्
निलङ्खयितुम्
तव्य
निलङ्खयितव्यः - निलङ्खयितव्या
तृच्
निलङ्खयिता - निलङ्खयित्री
ल्यप्
निलङ्ख्य
क्तवतुँ
निलङ्खितवान् - निलङ्खितवती
क्त
निलङ्खितः - निलङ्खिता
शतृँ
निलङ्खयन् - निलङ्खयन्ती
शानच्
निलङ्खयमानः - निलङ्खयमाना
यत्
निलङ्ख्यः - निलङ्ख्या
अच्
निलङ्खः - निलङ्खा
युच्
निलङ्खना


सनादि प्रत्ययाः

उपसर्गाः