कृदन्तरूपाणि - निस् + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लङ्खनम्
अनीयर्
निर्लङ्खनीयः - निर्लङ्खनीया
ण्वुल्
निर्लङ्खकः - निर्लङ्खिका
तुमुँन्
निर्लङ्खयितुम्
तव्य
निर्लङ्खयितव्यः - निर्लङ्खयितव्या
तृच्
निर्लङ्खयिता - निर्लङ्खयित्री
ल्यप्
निर्लङ्ख्य
क्तवतुँ
निर्लङ्खितवान् - निर्लङ्खितवती
क्त
निर्लङ्खितः - निर्लङ्खिता
शतृँ
निर्लङ्खयन् - निर्लङ्खयन्ती
शानच्
निर्लङ्खयमानः - निर्लङ्खयमाना
यत्
निर्लङ्ख्यः - निर्लङ्ख्या
अच्
निर्लङ्खः - निर्लङ्खा
युच्
निर्लङ्खना


सनादि प्रत्ययाः

उपसर्गाः