कृदन्तरूपाणि - सु + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलङ्खनम्
अनीयर्
सुलङ्खनीयः - सुलङ्खनीया
ण्वुल्
सुलङ्खकः - सुलङ्खिका
तुमुँन्
सुलङ्खयितुम्
तव्य
सुलङ्खयितव्यः - सुलङ्खयितव्या
तृच्
सुलङ्खयिता - सुलङ्खयित्री
ल्यप्
सुलङ्ख्य
क्तवतुँ
सुलङ्खितवान् - सुलङ्खितवती
क्त
सुलङ्खितः - सुलङ्खिता
शतृँ
सुलङ्खयन् - सुलङ्खयन्ती
शानच्
सुलङ्खयमानः - सुलङ्खयमाना
यत्
सुलङ्ख्यः - सुलङ्ख्या
अच्
सुलङ्खः - सुलङ्खा
युच्
सुलङ्खना


सनादि प्रत्ययाः

उपसर्गाः