कृदन्तरूपाणि - दुस् + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लङ्खनम्
अनीयर्
दुर्लङ्खनीयः - दुर्लङ्खनीया
ण्वुल्
दुर्लङ्खकः - दुर्लङ्खिका
तुमुँन्
दुर्लङ्खयितुम्
तव्य
दुर्लङ्खयितव्यः - दुर्लङ्खयितव्या
तृच्
दुर्लङ्खयिता - दुर्लङ्खयित्री
ल्यप्
दुर्लङ्ख्य
क्तवतुँ
दुर्लङ्खितवान् - दुर्लङ्खितवती
क्त
दुर्लङ्खितः - दुर्लङ्खिता
शतृँ
दुर्लङ्खयन् - दुर्लङ्खयन्ती
शानच्
दुर्लङ्खयमानः - दुर्लङ्खयमाना
यत्
दुर्लङ्ख्यः - दुर्लङ्ख्या
अच्
दुर्लङ्खः - दुर्लङ्खा
युच्
दुर्लङ्खना


सनादि प्रत्ययाः

उपसर्गाः