कृदन्तरूपाणि - आङ् + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलङ्खनम्
अनीयर्
आलङ्खनीयः - आलङ्खनीया
ण्वुल्
आलङ्खकः - आलङ्खिका
तुमुँन्
आलङ्खयितुम्
तव्य
आलङ्खयितव्यः - आलङ्खयितव्या
तृच्
आलङ्खयिता - आलङ्खयित्री
ल्यप्
आलङ्ख्य
क्तवतुँ
आलङ्खितवान् - आलङ्खितवती
क्त
आलङ्खितः - आलङ्खिता
शतृँ
आलङ्खयन् - आलङ्खयन्ती
शानच्
आलङ्खयमानः - आलङ्खयमाना
यत्
आलङ्ख्यः - आलङ्ख्या
अच्
आलङ्खः - आलङ्खा
युच्
आलङ्खना


सनादि प्रत्ययाः

उपसर्गाः