कृदन्तरूपाणि - प्रति + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलङ्खनम्
अनीयर्
प्रतिलङ्खनीयः - प्रतिलङ्खनीया
ण्वुल्
प्रतिलङ्खकः - प्रतिलङ्खिका
तुमुँन्
प्रतिलङ्खयितुम्
तव्य
प्रतिलङ्खयितव्यः - प्रतिलङ्खयितव्या
तृच्
प्रतिलङ्खयिता - प्रतिलङ्खयित्री
ल्यप्
प्रतिलङ्ख्य
क्तवतुँ
प्रतिलङ्खितवान् - प्रतिलङ्खितवती
क्त
प्रतिलङ्खितः - प्रतिलङ्खिता
शतृँ
प्रतिलङ्खयन् - प्रतिलङ्खयन्ती
शानच्
प्रतिलङ्खयमानः - प्रतिलङ्खयमाना
यत्
प्रतिलङ्ख्यः - प्रतिलङ्ख्या
अच्
प्रतिलङ्खः - प्रतिलङ्खा
युच्
प्रतिलङ्खना


सनादि प्रत्ययाः

उपसर्गाः