कृदन्तरूपाणि - प्रति + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलङ्खनम्
अनीयर्
प्रतिलङ्खनीयः - प्रतिलङ्खनीया
ण्वुल्
प्रतिलङ्खकः - प्रतिलङ्खिका
तुमुँन्
प्रतिलङ्खितुम्
तव्य
प्रतिलङ्खितव्यः - प्रतिलङ्खितव्या
तृच्
प्रतिलङ्खिता - प्रतिलङ्खित्री
ल्यप्
प्रतिलङ्ख्य
क्तवतुँ
प्रतिलङ्खितवान् - प्रतिलङ्खितवती
क्त
प्रतिलङ्खितः - प्रतिलङ्खिता
शतृँ
प्रतिलङ्खन् - प्रतिलङ्खन्ती
ण्यत्
प्रतिलङ्ख्यः - प्रतिलङ्ख्या
अच्
प्रतिलङ्खः - प्रतिलङ्खा
घञ्
प्रतिलङ्खः
प्रतिलङ्खा


सनादि प्रत्ययाः

उपसर्गाः