कृदन्तरूपाणि - प्रति + लङ्ख् + यङ् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलालङ्खनम्
अनीयर्
प्रतिलालङ्खनीयः - प्रतिलालङ्खनीया
ण्वुल्
प्रतिलालङ्खकः - प्रतिलालङ्खिका
तुमुँन्
प्रतिलालङ्खितुम्
तव्य
प्रतिलालङ्खितव्यः - प्रतिलालङ्खितव्या
तृच्
प्रतिलालङ्खिता - प्रतिलालङ्खित्री
ल्यप्
प्रतिलालङ्ख्य
क्तवतुँ
प्रतिलालङ्खितवान् - प्रतिलालङ्खितवती
क्त
प्रतिलालङ्खितः - प्रतिलालङ्खिता
शानच्
प्रतिलालङ्ख्यमानः - प्रतिलालङ्ख्यमाना
यत्
प्रतिलालङ्ख्यः - प्रतिलालङ्ख्या
घञ्
प्रतिलालङ्खः
प्रतिलालङ्खा


सनादि प्रत्ययाः

उपसर्गाः