कृदन्तरूपाणि - प्र + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलङ्खनम्
अनीयर्
प्रलङ्खनीयः - प्रलङ्खनीया
ण्वुल्
प्रलङ्खकः - प्रलङ्खिका
तुमुँन्
प्रलङ्खयितुम्
तव्य
प्रलङ्खयितव्यः - प्रलङ्खयितव्या
तृच्
प्रलङ्खयिता - प्रलङ्खयित्री
ल्यप्
प्रलङ्ख्य
क्तवतुँ
प्रलङ्खितवान् - प्रलङ्खितवती
क्त
प्रलङ्खितः - प्रलङ्खिता
शतृँ
प्रलङ्खयन् - प्रलङ्खयन्ती
शानच्
प्रलङ्खयमानः - प्रलङ्खयमाना
यत्
प्रलङ्ख्यः - प्रलङ्ख्या
अच्
प्रलङ्खः - प्रलङ्खा
युच्
प्रलङ्खना


सनादि प्रत्ययाः

उपसर्गाः