कृदन्तरूपाणि - सम् + लङ्ख् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलङ्खनम् / संलङ्खनम्
अनीयर्
सल्ँलङ्खनीयः / संलङ्खनीयः - सल्ँलङ्खनीया / संलङ्खनीया
ण्वुल्
सल्ँलङ्खकः / संलङ्खकः - सल्ँलङ्खिका / संलङ्खिका
तुमुँन्
सल्ँलङ्खयितुम् / संलङ्खयितुम्
तव्य
सल्ँलङ्खयितव्यः / संलङ्खयितव्यः - सल्ँलङ्खयितव्या / संलङ्खयितव्या
तृच्
सल्ँलङ्खयिता / संलङ्खयिता - सल्ँलङ्खयित्री / संलङ्खयित्री
ल्यप्
सल्ँलङ्ख्य / संलङ्ख्य
क्तवतुँ
सल्ँलङ्खितवान् / संलङ्खितवान् - सल्ँलङ्खितवती / संलङ्खितवती
क्त
सल्ँलङ्खितः / संलङ्खितः - सल्ँलङ्खिता / संलङ्खिता
शतृँ
सल्ँलङ्खयन् / संलङ्खयन् - सल्ँलङ्खयन्ती / संलङ्खयन्ती
शानच्
सल्ँलङ्खयमानः / संलङ्खयमानः - सल्ँलङ्खयमाना / संलङ्खयमाना
यत्
सल्ँलङ्ख्यः / संलङ्ख्यः - सल्ँलङ्ख्या / संलङ्ख्या
अच्
सल्ँलङ्खः / संलङ्खः - सल्ँलङ्खा - संलङ्खा
युच्
सल्ँलङ्खना / संलङ्खना


सनादि प्रत्ययाः

उपसर्गाः